Rig-Veda 3.055.16

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ dhenávo dhunayantām ášišvīḥ      ā́ dhenávaḥ = dhunayantām } ášišvīḥ      M        —   —◡—   ◡◡——   ◡——   (11)
b.     sabardúghāḥ šašayā́ ápradugdhāḥ      sabardúghāḥ = šašayā́ḥ ápradugdhāḥ      M        ◡—◡—   ◡◡◡   —◡——   (11)
c.     návyā-navyā yuvatáyo bhávantīr      návyā-navyāḥ = yuvatáyaḥ } bhávantīḥ      M        ————   ◡◡◡—   ◡——   (11)
d.     mahád devā́nām asuratvám ékam      mahát devā́nām = asuratvám ékam      MR        ◡—   ———   ◡◡—◡   ——   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: ā́ dhenávo dhunayantām ášišvīḥ sabardúghāḥ šašayā́ ápradugdhāḥ
návyā navyā yuvatáyo bhávantīr mahád devā́nām asuratvám ékam
Pada-Pāṭha: ā | dhenavaḥ | dhunayantām | ašišvīḥ | sabaḥ-dughāḥ | šašayāḥ | apra-dugdhāḥ | navyāḥ-navyāḥ | yuvatayaḥ | bhavantīḥ | mahat | devānām | asura-tvam | ekam
Van Nooten & Holland (2nd ed.): ā́ dhenávo dhunayantām ášišvīḥ sabardúghāḥ šašayā́ ápradugdhāḥ
návyā-navyā yuvatáyo bhávantīr mahád devā́nām asuratvám ékam [buggy OCR; check source]
Griffith: Let the milch-kine that have no calves storm downward, yielding rich nectar, streaming, unexhausted,
These who are ever new and fresh and youthful. Great is the Gods' supreme and sole dominion.
Geldner: Es sollen heranrauschen die Milchkühe, die kein Junges haben und doch immer melk sind, die ergiebigen, nicht vorgemolkenen, immer wieder aufs neue sich verjüngend. -   Gross ist die einzige Asuramacht der Götter. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search